सुबन्तावली ?अविप्रकृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअविप्रकृष्टः अविप्रकृष्टौ अविप्रकृष्टाः
सम्बोधनम्अविप्रकृष्ट अविप्रकृष्टौ अविप्रकृष्टाः
द्वितीयाअविप्रकृष्टम् अविप्रकृष्टौ अविप्रकृष्टान्
तृतीयाअविप्रकृष्टेन अविप्रकृष्टाभ्याम् अविप्रकृष्टैः अविप्रकृष्टेभिः
चतुर्थीअविप्रकृष्टाय अविप्रकृष्टाभ्याम् अविप्रकृष्टेभ्यः
पञ्चमीअविप्रकृष्टात् अविप्रकृष्टाभ्याम् अविप्रकृष्टेभ्यः
षष्ठीअविप्रकृष्टस्य अविप्रकृष्टयोः अविप्रकृष्टानाम्
सप्तमीअविप्रकृष्टे अविप्रकृष्टयोः अविप्रकृष्टेषु

समास अविप्रकृष्ट

अव्यय ॰अविप्रकृष्टम् ॰अविप्रकृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria