सुबन्तावली ?अविप्रणश

Roma

पुमान्एकद्विबहु
प्रथमाअविप्रणशः अविप्रणशौ अविप्रणशाः
सम्बोधनम्अविप्रणश अविप्रणशौ अविप्रणशाः
द्वितीयाअविप्रणशम् अविप्रणशौ अविप्रणशान्
तृतीयाअविप्रणशेन अविप्रणशाभ्याम् अविप्रणशैः अविप्रणशेभिः
चतुर्थीअविप्रणशाय अविप्रणशाभ्याम् अविप्रणशेभ्यः
पञ्चमीअविप्रणशात् अविप्रणशाभ्याम् अविप्रणशेभ्यः
षष्ठीअविप्रणशस्य अविप्रणशयोः अविप्रणशानाम्
सप्तमीअविप्रणशे अविप्रणशयोः अविप्रणशेषु

समास अविप्रणश

अव्यय ॰अविप्रणशम् ॰अविप्रणशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria