Declension table of ?aviparyāsitā

Deva

FeminineSingularDualPlural
Nominativeaviparyāsitā aviparyāsite aviparyāsitāḥ
Vocativeaviparyāsite aviparyāsite aviparyāsitāḥ
Accusativeaviparyāsitām aviparyāsite aviparyāsitāḥ
Instrumentalaviparyāsitayā aviparyāsitābhyām aviparyāsitābhiḥ
Dativeaviparyāsitāyai aviparyāsitābhyām aviparyāsitābhyaḥ
Ablativeaviparyāsitāyāḥ aviparyāsitābhyām aviparyāsitābhyaḥ
Genitiveaviparyāsitāyāḥ aviparyāsitayoḥ aviparyāsitānām
Locativeaviparyāsitāyām aviparyāsitayoḥ aviparyāsitāsu

Adverb -aviparyāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria