सुबन्तावली ?अविपक्वबुद्धि आ

Roma

स्त्रीएकद्विबहु
प्रथमाअविपक्वबुद्धि आ अविपक्वबुद्धि ए अविपक्वबुद्धि आः
सम्बोधनम्अविपक्वबुद्धि ए अविपक्वबुद्धि ए अविपक्वबुद्धि आः
द्वितीयाअविपक्वबुद्धि आम् अविपक्वबुद्धि ए अविपक्वबुद्धि आः
तृतीयाअविपक्वबुद्धि अया अविपक्वबुद्धि आभ्याम् अविपक्वबुद्धि आभिः
चतुर्थीअविपक्वबुद्धि आयै अविपक्वबुद्धि आभ्याम् अविपक्वबुद्धि आभ्यः
पञ्चमीअविपक्वबुद्धि आयाः अविपक्वबुद्धि आभ्याम् अविपक्वबुद्धि आभ्यः
षष्ठीअविपक्वबुद्धि आयाः अविपक्वबुद्धि अयोः अविपक्वबुद्धि आनाम्
सप्तमीअविपक्वबुद्धि आयाम् अविपक्वबुद्धि अयोः अविपक्वबुद्धि आसु

अव्यय ॰अविपक्वबुद्धि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria