Declension table of avinaya

Deva

NeuterSingularDualPlural
Nominativeavinayam avinaye avinayāni
Vocativeavinaya avinaye avinayāni
Accusativeavinayam avinaye avinayāni
Instrumentalavinayena avinayābhyām avinayaiḥ
Dativeavinayāya avinayābhyām avinayebhyaḥ
Ablativeavinayāt avinayābhyām avinayebhyaḥ
Genitiveavinayasya avinayayoḥ avinayānām
Locativeavinaye avinayayoḥ avinayeṣu

Compound avinaya -

Adverb -avinayam -avinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria