Declension table of avinaya

Deva

MasculineSingularDualPlural
Nominativeavinayaḥ avinayau avinayāḥ
Vocativeavinaya avinayau avinayāḥ
Accusativeavinayam avinayau avinayān
Instrumentalavinayena avinayābhyām avinayaiḥ avinayebhiḥ
Dativeavinayāya avinayābhyām avinayebhyaḥ
Ablativeavinayāt avinayābhyām avinayebhyaḥ
Genitiveavinayasya avinayayoḥ avinayānām
Locativeavinaye avinayayoḥ avinayeṣu

Compound avinaya -

Adverb -avinayam -avinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria