Declension table of avināśita

Deva

NeuterSingularDualPlural
Nominativeavināśitam avināśite avināśitāni
Vocativeavināśita avināśite avināśitāni
Accusativeavināśitam avināśite avināśitāni
Instrumentalavināśitena avināśitābhyām avināśitaiḥ
Dativeavināśitāya avināśitābhyām avināśitebhyaḥ
Ablativeavināśitāt avināśitābhyām avināśitebhyaḥ
Genitiveavināśitasya avināśitayoḥ avināśitānām
Locativeavināśite avināśitayoḥ avināśiteṣu

Compound avināśita -

Adverb -avināśitam -avināśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria