Declension table of ?avinābhāvinī

Deva

FeminineSingularDualPlural
Nominativeavinābhāvinī avinābhāvinyau avinābhāvinyaḥ
Vocativeavinābhāvini avinābhāvinyau avinābhāvinyaḥ
Accusativeavinābhāvinīm avinābhāvinyau avinābhāvinīḥ
Instrumentalavinābhāvinyā avinābhāvinībhyām avinābhāvinībhiḥ
Dativeavinābhāvinyai avinābhāvinībhyām avinābhāvinībhyaḥ
Ablativeavinābhāvinyāḥ avinābhāvinībhyām avinābhāvinībhyaḥ
Genitiveavinābhāvinyāḥ avinābhāvinyoḥ avinābhāvinīnām
Locativeavinābhāvinyām avinābhāvinyoḥ avinābhāvinīṣu

Compound avinābhāvini - avinābhāvinī -

Adverb -avinābhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria