Declension table of ?avimuktā

Deva

FeminineSingularDualPlural
Nominativeavimuktā avimukte avimuktāḥ
Vocativeavimukte avimukte avimuktāḥ
Accusativeavimuktām avimukte avimuktāḥ
Instrumentalavimuktayā avimuktābhyām avimuktābhiḥ
Dativeavimuktāyai avimuktābhyām avimuktābhyaḥ
Ablativeavimuktāyāḥ avimuktābhyām avimuktābhyaḥ
Genitiveavimuktāyāḥ avimuktayoḥ avimuktānām
Locativeavimuktāyām avimuktayoḥ avimuktāsu

Adverb -avimuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria