Declension table of avimāraka

Deva

NeuterSingularDualPlural
Nominativeavimārakam avimārake avimārakāṇi
Vocativeavimāraka avimārake avimārakāṇi
Accusativeavimārakam avimārake avimārakāṇi
Instrumentalavimārakeṇa avimārakābhyām avimārakaiḥ
Dativeavimārakāya avimārakābhyām avimārakebhyaḥ
Ablativeavimārakāt avimārakābhyām avimārakebhyaḥ
Genitiveavimārakasya avimārakayoḥ avimārakāṇām
Locativeavimārake avimārakayoḥ avimārakeṣu

Compound avimāraka -

Adverb -avimārakam -avimārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria