Declension table of avimāraka

Deva

MasculineSingularDualPlural
Nominativeavimārakaḥ avimārakau avimārakāḥ
Vocativeavimāraka avimārakau avimārakāḥ
Accusativeavimārakam avimārakau avimārakān
Instrumentalavimārakeṇa avimārakābhyām avimārakaiḥ avimārakebhiḥ
Dativeavimārakāya avimārakābhyām avimārakebhyaḥ
Ablativeavimārakāt avimārakābhyām avimārakebhyaḥ
Genitiveavimārakasya avimārakayoḥ avimārakāṇām
Locativeavimārake avimārakayoḥ avimārakeṣu

Compound avimāraka -

Adverb -avimārakam -avimārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria