सुबन्तावली ?अविकथयता

Roma

स्त्रीएकद्विबहु
प्रथमाअविकथयता अविकथयते अविकथयताः
सम्बोधनम्अविकथयते अविकथयते अविकथयताः
द्वितीयाअविकथयताम् अविकथयते अविकथयताः
तृतीयाअविकथयतया अविकथयताभ्याम् अविकथयताभिः
चतुर्थीअविकथयतायै अविकथयताभ्याम् अविकथयताभ्यः
पञ्चमीअविकथयतायाः अविकथयताभ्याम् अविकथयताभ्यः
षष्ठीअविकथयतायाः अविकथयतयोः अविकथयतानाम्
सप्तमीअविकथयतायाम् अविकथयतयोः अविकथयतासु

अव्यय ॰अविकथयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria