सुबन्तावली ?अविकथयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअविकथयत् अविकथयन्ती अविकथयती अविकथयन्ति
सम्बोधनम्अविकथयत् अविकथयन्ती अविकथयती अविकथयन्ति
द्वितीयाअविकथयत् अविकथयन्ती अविकथयती अविकथयन्ति
तृतीयाअविकथयता अविकथयद्भ्याम् अविकथयद्भिः
चतुर्थीअविकथयते अविकथयद्भ्याम् अविकथयद्भ्यः
पञ्चमीअविकथयतः अविकथयद्भ्याम् अविकथयद्भ्यः
षष्ठीअविकथयतः अविकथयतोः अविकथयताम्
सप्तमीअविकथयति अविकथयतोः अविकथयत्सु

अव्यय ॰अविकथयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria