Declension table of avikala

Deva

MasculineSingularDualPlural
Nominativeavikalaḥ avikalau avikalāḥ
Vocativeavikala avikalau avikalāḥ
Accusativeavikalam avikalau avikalān
Instrumentalavikalena avikalābhyām avikalaiḥ avikalebhiḥ
Dativeavikalāya avikalābhyām avikalebhyaḥ
Ablativeavikalāt avikalābhyām avikalebhyaḥ
Genitiveavikalasya avikalayoḥ avikalānām
Locativeavikale avikalayoḥ avikaleṣu

Compound avikala -

Adverb -avikalam -avikalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria