Declension table of avijñeya

Deva

NeuterSingularDualPlural
Nominativeavijñeyam avijñeye avijñeyāni
Vocativeavijñeya avijñeye avijñeyāni
Accusativeavijñeyam avijñeye avijñeyāni
Instrumentalavijñeyena avijñeyābhyām avijñeyaiḥ
Dativeavijñeyāya avijñeyābhyām avijñeyebhyaḥ
Ablativeavijñeyāt avijñeyābhyām avijñeyebhyaḥ
Genitiveavijñeyasya avijñeyayoḥ avijñeyānām
Locativeavijñeye avijñeyayoḥ avijñeyeṣu

Compound avijñeya -

Adverb -avijñeyam -avijñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria