Declension table of avijñātagati

Deva

MasculineSingularDualPlural
Nominativeavijñātagatiḥ avijñātagatī avijñātagatayaḥ
Vocativeavijñātagate avijñātagatī avijñātagatayaḥ
Accusativeavijñātagatim avijñātagatī avijñātagatīn
Instrumentalavijñātagatinā avijñātagatibhyām avijñātagatibhiḥ
Dativeavijñātagataye avijñātagatibhyām avijñātagatibhyaḥ
Ablativeavijñātagateḥ avijñātagatibhyām avijñātagatibhyaḥ
Genitiveavijñātagateḥ avijñātagatyoḥ avijñātagatīnām
Locativeavijñātagatau avijñātagatyoḥ avijñātagatiṣu

Compound avijñātagati -

Adverb -avijñātagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria