Declension table of avijñātagati

Deva

FeminineSingularDualPlural
Nominativeavijñātagatiḥ avijñātagatī avijñātagatayaḥ
Vocativeavijñātagate avijñātagatī avijñātagatayaḥ
Accusativeavijñātagatim avijñātagatī avijñātagatīḥ
Instrumentalavijñātagatyā avijñātagatibhyām avijñātagatibhiḥ
Dativeavijñātagatyai avijñātagataye avijñātagatibhyām avijñātagatibhyaḥ
Ablativeavijñātagatyāḥ avijñātagateḥ avijñātagatibhyām avijñātagatibhyaḥ
Genitiveavijñātagatyāḥ avijñātagateḥ avijñātagatyoḥ avijñātagatīnām
Locativeavijñātagatyām avijñātagatau avijñātagatyoḥ avijñātagatiṣu

Compound avijñātagati -

Adverb -avijñātagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria