Declension table of avijñāta

Deva

MasculineSingularDualPlural
Nominativeavijñātaḥ avijñātau avijñātāḥ
Vocativeavijñāta avijñātau avijñātāḥ
Accusativeavijñātam avijñātau avijñātān
Instrumentalavijñātena avijñātābhyām avijñātaiḥ avijñātebhiḥ
Dativeavijñātāya avijñātābhyām avijñātebhyaḥ
Ablativeavijñātāt avijñātābhyām avijñātebhyaḥ
Genitiveavijñātasya avijñātayoḥ avijñātānām
Locativeavijñāte avijñātayoḥ avijñāteṣu

Compound avijñāta -

Adverb -avijñātam -avijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria