Declension table of avihata

Deva

NeuterSingularDualPlural
Nominativeavihatam avihate avihatāni
Vocativeavihata avihate avihatāni
Accusativeavihatam avihate avihatāni
Instrumentalavihatena avihatābhyām avihataiḥ
Dativeavihatāya avihatābhyām avihatebhyaḥ
Ablativeavihatāt avihatābhyām avihatebhyaḥ
Genitiveavihatasya avihatayoḥ avihatānām
Locativeavihate avihatayoḥ avihateṣu

Compound avihata -

Adverb -avihatam -avihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria