Declension table of avihata

Deva

MasculineSingularDualPlural
Nominativeavihataḥ avihatau avihatāḥ
Vocativeavihata avihatau avihatāḥ
Accusativeavihatam avihatau avihatān
Instrumentalavihatena avihatābhyām avihataiḥ avihatebhiḥ
Dativeavihatāya avihatābhyām avihatebhyaḥ
Ablativeavihatāt avihatābhyām avihatebhyaḥ
Genitiveavihatasya avihatayoḥ avihatānām
Locativeavihate avihatayoḥ avihateṣu

Compound avihata -

Adverb -avihatam -avihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria