Declension table of avigoṣṭha

Deva

NeuterSingularDualPlural
Nominativeavigoṣṭham avigoṣṭhe avigoṣṭhāni
Vocativeavigoṣṭha avigoṣṭhe avigoṣṭhāni
Accusativeavigoṣṭham avigoṣṭhe avigoṣṭhāni
Instrumentalavigoṣṭhena avigoṣṭhābhyām avigoṣṭhaiḥ
Dativeavigoṣṭhāya avigoṣṭhābhyām avigoṣṭhebhyaḥ
Ablativeavigoṣṭhāt avigoṣṭhābhyām avigoṣṭhebhyaḥ
Genitiveavigoṣṭhasya avigoṣṭhayoḥ avigoṣṭhānām
Locativeavigoṣṭhe avigoṣṭhayoḥ avigoṣṭheṣu

Compound avigoṣṭha -

Adverb -avigoṣṭham -avigoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria