Declension table of ?avigītā

Deva

FeminineSingularDualPlural
Nominativeavigītā avigīte avigītāḥ
Vocativeavigīte avigīte avigītāḥ
Accusativeavigītām avigīte avigītāḥ
Instrumentalavigītayā avigītābhyām avigītābhiḥ
Dativeavigītāyai avigītābhyām avigītābhyaḥ
Ablativeavigītāyāḥ avigītābhyām avigītābhyaḥ
Genitiveavigītāyāḥ avigītayoḥ avigītānām
Locativeavigītāyām avigītayoḥ avigītāsu

Adverb -avigītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria