Declension table of avighna

Deva

MasculineSingularDualPlural
Nominativeavighnaḥ avighnau avighnāḥ
Vocativeavighna avighnau avighnāḥ
Accusativeavighnam avighnau avighnān
Instrumentalavighnena avighnābhyām avighnaiḥ avighnebhiḥ
Dativeavighnāya avighnābhyām avighnebhyaḥ
Ablativeavighnāt avighnābhyām avighnebhyaḥ
Genitiveavighnasya avighnayoḥ avighnānām
Locativeavighne avighnayoḥ avighneṣu

Compound avighna -

Adverb -avighnam -avighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria