Declension table of ?avighātī

Deva

FeminineSingularDualPlural
Nominativeavighātī avighātyau avighātyaḥ
Vocativeavighāti avighātyau avighātyaḥ
Accusativeavighātīm avighātyau avighātīḥ
Instrumentalavighātyā avighātībhyām avighātībhiḥ
Dativeavighātyai avighātībhyām avighātībhyaḥ
Ablativeavighātyāḥ avighātībhyām avighātībhyaḥ
Genitiveavighātyāḥ avighātyoḥ avighātīnām
Locativeavighātyām avighātyoḥ avighātīṣu

Compound avighāti - avighātī -

Adverb -avighāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria