Declension table of ?avighātā

Deva

FeminineSingularDualPlural
Nominativeavighātā avighāte avighātāḥ
Vocativeavighāte avighāte avighātāḥ
Accusativeavighātām avighāte avighātāḥ
Instrumentalavighātayā avighātābhyām avighātābhiḥ
Dativeavighātāyai avighātābhyām avighātābhyaḥ
Ablativeavighātāyāḥ avighātābhyām avighātābhyaḥ
Genitiveavighātāyāḥ avighātayoḥ avighātānām
Locativeavighātāyām avighātayoḥ avighātāsu

Adverb -avighātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria