Declension table of avidyamānatva

Deva

NeuterSingularDualPlural
Nominativeavidyamānatvam avidyamānatve avidyamānatvāni
Vocativeavidyamānatva avidyamānatve avidyamānatvāni
Accusativeavidyamānatvam avidyamānatve avidyamānatvāni
Instrumentalavidyamānatvena avidyamānatvābhyām avidyamānatvaiḥ
Dativeavidyamānatvāya avidyamānatvābhyām avidyamānatvebhyaḥ
Ablativeavidyamānatvāt avidyamānatvābhyām avidyamānatvebhyaḥ
Genitiveavidyamānatvasya avidyamānatvayoḥ avidyamānatvānām
Locativeavidyamānatve avidyamānatvayoḥ avidyamānatveṣu

Compound avidyamānatva -

Adverb -avidyamānatvam -avidyamānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria