Declension table of ?avidyāmayī

Deva

FeminineSingularDualPlural
Nominativeavidyāmayī avidyāmayyau avidyāmayyaḥ
Vocativeavidyāmayi avidyāmayyau avidyāmayyaḥ
Accusativeavidyāmayīm avidyāmayyau avidyāmayīḥ
Instrumentalavidyāmayyā avidyāmayībhyām avidyāmayībhiḥ
Dativeavidyāmayyai avidyāmayībhyām avidyāmayībhyaḥ
Ablativeavidyāmayyāḥ avidyāmayībhyām avidyāmayībhyaḥ
Genitiveavidyāmayyāḥ avidyāmayyoḥ avidyāmayīnām
Locativeavidyāmayyām avidyāmayyoḥ avidyāmayīṣu

Compound avidyāmayi - avidyāmayī -

Adverb -avidyāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria