Declension table of avidyāmaya

Deva

NeuterSingularDualPlural
Nominativeavidyāmayam avidyāmaye avidyāmayāni
Vocativeavidyāmaya avidyāmaye avidyāmayāni
Accusativeavidyāmayam avidyāmaye avidyāmayāni
Instrumentalavidyāmayena avidyāmayābhyām avidyāmayaiḥ
Dativeavidyāmayāya avidyāmayābhyām avidyāmayebhyaḥ
Ablativeavidyāmayāt avidyāmayābhyām avidyāmayebhyaḥ
Genitiveavidyāmayasya avidyāmayayoḥ avidyāmayānām
Locativeavidyāmaye avidyāmayayoḥ avidyāmayeṣu

Compound avidyāmaya -

Adverb -avidyāmayam -avidyāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria