Declension table of avidita

Deva

NeuterSingularDualPlural
Nominativeaviditam avidite aviditāni
Vocativeavidita avidite aviditāni
Accusativeaviditam avidite aviditāni
Instrumentalaviditena aviditābhyām aviditaiḥ
Dativeaviditāya aviditābhyām aviditebhyaḥ
Ablativeaviditāt aviditābhyām aviditebhyaḥ
Genitiveaviditasya aviditayoḥ aviditānām
Locativeavidite aviditayoḥ aviditeṣu

Compound avidita -

Adverb -aviditam -aviditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria