Declension table of avidita

Deva

MasculineSingularDualPlural
Nominativeaviditaḥ aviditau aviditāḥ
Vocativeavidita aviditau aviditāḥ
Accusativeaviditam aviditau aviditān
Instrumentalaviditena aviditābhyām aviditaiḥ aviditebhiḥ
Dativeaviditāya aviditābhyām aviditebhyaḥ
Ablativeaviditāt aviditābhyām aviditebhyaḥ
Genitiveaviditasya aviditayoḥ aviditānām
Locativeavidite aviditayoḥ aviditeṣu

Compound avidita -

Adverb -aviditam -aviditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria