Declension table of avidhavā

Deva

FeminineSingularDualPlural
Nominativeavidhavā avidhave avidhavāḥ
Vocativeavidhave avidhave avidhavāḥ
Accusativeavidhavām avidhave avidhavāḥ
Instrumentalavidhavayā avidhavābhyām avidhavābhiḥ
Dativeavidhavāyai avidhavābhyām avidhavābhyaḥ
Ablativeavidhavāyāḥ avidhavābhyām avidhavābhyaḥ
Genitiveavidhavāyāḥ avidhavayoḥ avidhavānām
Locativeavidhavāyām avidhavayoḥ avidhavāsu

Adverb -avidhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria