Declension table of aviddhakarṇa

Deva

NeuterSingularDualPlural
Nominativeaviddhakarṇam aviddhakarṇe aviddhakarṇāni
Vocativeaviddhakarṇa aviddhakarṇe aviddhakarṇāni
Accusativeaviddhakarṇam aviddhakarṇe aviddhakarṇāni
Instrumentalaviddhakarṇena aviddhakarṇābhyām aviddhakarṇaiḥ
Dativeaviddhakarṇāya aviddhakarṇābhyām aviddhakarṇebhyaḥ
Ablativeaviddhakarṇāt aviddhakarṇābhyām aviddhakarṇebhyaḥ
Genitiveaviddhakarṇasya aviddhakarṇayoḥ aviddhakarṇānām
Locativeaviddhakarṇe aviddhakarṇayoḥ aviddhakarṇeṣu

Compound aviddhakarṇa -

Adverb -aviddhakarṇam -aviddhakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria