Declension table of aviddhakarṇa

Deva

MasculineSingularDualPlural
Nominativeaviddhakarṇaḥ aviddhakarṇau aviddhakarṇāḥ
Vocativeaviddhakarṇa aviddhakarṇau aviddhakarṇāḥ
Accusativeaviddhakarṇam aviddhakarṇau aviddhakarṇān
Instrumentalaviddhakarṇena aviddhakarṇābhyām aviddhakarṇaiḥ aviddhakarṇebhiḥ
Dativeaviddhakarṇāya aviddhakarṇābhyām aviddhakarṇebhyaḥ
Ablativeaviddhakarṇāt aviddhakarṇābhyām aviddhakarṇebhyaḥ
Genitiveaviddhakarṇasya aviddhakarṇayoḥ aviddhakarṇānām
Locativeaviddhakarṇe aviddhakarṇayoḥ aviddhakarṇeṣu

Compound aviddhakarṇa -

Adverb -aviddhakarṇam -aviddhakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria