Declension table of aviddha

Deva

MasculineSingularDualPlural
Nominativeaviddhaḥ aviddhau aviddhāḥ
Vocativeaviddha aviddhau aviddhāḥ
Accusativeaviddham aviddhau aviddhān
Instrumentalaviddhena aviddhābhyām aviddhaiḥ aviddhebhiḥ
Dativeaviddhāya aviddhābhyām aviddhebhyaḥ
Ablativeaviddhāt aviddhābhyām aviddhebhyaḥ
Genitiveaviddhasya aviddhayoḥ aviddhānām
Locativeaviddhe aviddhayoḥ aviddheṣu

Compound aviddha -

Adverb -aviddham -aviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria