Declension table of ?avidāsinī

Deva

FeminineSingularDualPlural
Nominativeavidāsinī avidāsinyau avidāsinyaḥ
Vocativeavidāsini avidāsinyau avidāsinyaḥ
Accusativeavidāsinīm avidāsinyau avidāsinīḥ
Instrumentalavidāsinyā avidāsinībhyām avidāsinībhiḥ
Dativeavidāsinyai avidāsinībhyām avidāsinībhyaḥ
Ablativeavidāsinyāḥ avidāsinībhyām avidāsinībhyaḥ
Genitiveavidāsinyāḥ avidāsinyoḥ avidāsinīnām
Locativeavidāsinyām avidāsinyoḥ avidāsinīṣu

Compound avidāsini - avidāsinī -

Adverb -avidāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria