Declension table of ?avicchinnā

Deva

FeminineSingularDualPlural
Nominativeavicchinnā avicchinne avicchinnāḥ
Vocativeavicchinne avicchinne avicchinnāḥ
Accusativeavicchinnām avicchinne avicchinnāḥ
Instrumentalavicchinnayā avicchinnābhyām avicchinnābhiḥ
Dativeavicchinnāyai avicchinnābhyām avicchinnābhyaḥ
Ablativeavicchinnāyāḥ avicchinnābhyām avicchinnābhyaḥ
Genitiveavicchinnāyāḥ avicchinnayoḥ avicchinnānām
Locativeavicchinnāyām avicchinnayoḥ avicchinnāsu

Adverb -avicchinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria