Declension table of avicchinna

Deva

MasculineSingularDualPlural
Nominativeavicchinnaḥ avicchinnau avicchinnāḥ
Vocativeavicchinna avicchinnau avicchinnāḥ
Accusativeavicchinnam avicchinnau avicchinnān
Instrumentalavicchinnena avicchinnābhyām avicchinnaiḥ avicchinnebhiḥ
Dativeavicchinnāya avicchinnābhyām avicchinnebhyaḥ
Ablativeavicchinnāt avicchinnābhyām avicchinnebhyaḥ
Genitiveavicchinnasya avicchinnayoḥ avicchinnānām
Locativeavicchinne avicchinnayoḥ avicchinneṣu

Compound avicchinna -

Adverb -avicchinnam -avicchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria