सुबन्तावली ?अविच्छिन्दती

Roma

स्त्रीएकद्विबहु
प्रथमाअविच्छिन्दती अविच्छिन्दत्यौ अविच्छिन्दत्यः
सम्बोधनम्अविच्छिन्दति अविच्छिन्दत्यौ अविच्छिन्दत्यः
द्वितीयाअविच्छिन्दतीम् अविच्छिन्दत्यौ अविच्छिन्दतीः
तृतीयाअविच्छिन्दत्या अविच्छिन्दतीभ्याम् अविच्छिन्दतीभिः
चतुर्थीअविच्छिन्दत्यै अविच्छिन्दतीभ्याम् अविच्छिन्दतीभ्यः
पञ्चमीअविच्छिन्दत्याः अविच्छिन्दतीभ्याम् अविच्छिन्दतीभ्यः
षष्ठीअविच्छिन्दत्याः अविच्छिन्दत्योः अविच्छिन्दतीनाम्
सप्तमीअविच्छिन्दत्याम् अविच्छिन्दत्योः अविच्छिन्दतीषु

समास अविच्छिन्दति अविच्छिन्दती

अव्यय ॰अविच्छिन्दति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria