Declension table of ?avicchindatī

Deva

FeminineSingularDualPlural
Nominativeavicchindatī avicchindatyau avicchindatyaḥ
Vocativeavicchindati avicchindatyau avicchindatyaḥ
Accusativeavicchindatīm avicchindatyau avicchindatīḥ
Instrumentalavicchindatyā avicchindatībhyām avicchindatībhiḥ
Dativeavicchindatyai avicchindatībhyām avicchindatībhyaḥ
Ablativeavicchindatyāḥ avicchindatībhyām avicchindatībhyaḥ
Genitiveavicchindatyāḥ avicchindatyoḥ avicchindatīnām
Locativeavicchindatyām avicchindatyoḥ avicchindatīṣu

Compound avicchindati - avicchindatī -

Adverb -avicchindati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria