Declension table of avicalita

Deva

MasculineSingularDualPlural
Nominativeavicalitaḥ avicalitau avicalitāḥ
Vocativeavicalita avicalitau avicalitāḥ
Accusativeavicalitam avicalitau avicalitān
Instrumentalavicalitena avicalitābhyām avicalitaiḥ avicalitebhiḥ
Dativeavicalitāya avicalitābhyām avicalitebhyaḥ
Ablativeavicalitāt avicalitābhyām avicalitebhyaḥ
Genitiveavicalitasya avicalitayoḥ avicalitānām
Locativeavicalite avicalitayoḥ avicaliteṣu

Compound avicalita -

Adverb -avicalitam -avicalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria