सुबन्तावली ?अविचलेन्द्रिय

Roma

पुमान्एकद्विबहु
प्रथमाअविचलेन्द्रियः अविचलेन्द्रियौ अविचलेन्द्रियाः
सम्बोधनम्अविचलेन्द्रिय अविचलेन्द्रियौ अविचलेन्द्रियाः
द्वितीयाअविचलेन्द्रियम् अविचलेन्द्रियौ अविचलेन्द्रियान्
तृतीयाअविचलेन्द्रियेण अविचलेन्द्रियाभ्याम् अविचलेन्द्रियैः अविचलेन्द्रियेभिः
चतुर्थीअविचलेन्द्रियाय अविचलेन्द्रियाभ्याम् अविचलेन्द्रियेभ्यः
पञ्चमीअविचलेन्द्रियात् अविचलेन्द्रियाभ्याम् अविचलेन्द्रियेभ्यः
षष्ठीअविचलेन्द्रियस्य अविचलेन्द्रिययोः अविचलेन्द्रियाणाम्
सप्तमीअविचलेन्द्रिये अविचलेन्द्रिययोः अविचलेन्द्रियेषु

समास अविचलेन्द्रिय

अव्यय ॰अविचलेन्द्रियम् ॰अविचलेन्द्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria