सुबन्तावली ?अविचलत्

Roma

पुमान्एकद्विबहु
प्रथमाअविचलन् अविचलन्तौ अविचलन्तः
सम्बोधनम्अविचलन् अविचलन्तौ अविचलन्तः
द्वितीयाअविचलन्तम् अविचलन्तौ अविचलतः
तृतीयाअविचलता अविचलद्भ्याम् अविचलद्भिः
चतुर्थीअविचलते अविचलद्भ्याम् अविचलद्भ्यः
पञ्चमीअविचलतः अविचलद्भ्याम् अविचलद्भ्यः
षष्ठीअविचलतः अविचलतोः अविचलताम्
सप्तमीअविचलति अविचलतोः अविचलत्सु

समास अविचलत्

अव्यय ॰अविचलन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria