Declension table of avicāraramaṇīyatva

Deva

NeuterSingularDualPlural
Nominativeavicāraramaṇīyatvam avicāraramaṇīyatve avicāraramaṇīyatvāni
Vocativeavicāraramaṇīyatva avicāraramaṇīyatve avicāraramaṇīyatvāni
Accusativeavicāraramaṇīyatvam avicāraramaṇīyatve avicāraramaṇīyatvāni
Instrumentalavicāraramaṇīyatvena avicāraramaṇīyatvābhyām avicāraramaṇīyatvaiḥ
Dativeavicāraramaṇīyatvāya avicāraramaṇīyatvābhyām avicāraramaṇīyatvebhyaḥ
Ablativeavicāraramaṇīyatvāt avicāraramaṇīyatvābhyām avicāraramaṇīyatvebhyaḥ
Genitiveavicāraramaṇīyatvasya avicāraramaṇīyatvayoḥ avicāraramaṇīyatvānām
Locativeavicāraramaṇīyatve avicāraramaṇīyatvayoḥ avicāraramaṇīyatveṣu

Compound avicāraramaṇīyatva -

Adverb -avicāraramaṇīyatvam -avicāraramaṇīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria