Declension table of avicāraṇīya

Deva

NeuterSingularDualPlural
Nominativeavicāraṇīyam avicāraṇīye avicāraṇīyāni
Vocativeavicāraṇīya avicāraṇīye avicāraṇīyāni
Accusativeavicāraṇīyam avicāraṇīye avicāraṇīyāni
Instrumentalavicāraṇīyena avicāraṇīyābhyām avicāraṇīyaiḥ
Dativeavicāraṇīyāya avicāraṇīyābhyām avicāraṇīyebhyaḥ
Ablativeavicāraṇīyāt avicāraṇīyābhyām avicāraṇīyebhyaḥ
Genitiveavicāraṇīyasya avicāraṇīyayoḥ avicāraṇīyānām
Locativeavicāraṇīye avicāraṇīyayoḥ avicāraṇīyeṣu

Compound avicāraṇīya -

Adverb -avicāraṇīyam -avicāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria