Declension table of avicāraṇīya

Deva

MasculineSingularDualPlural
Nominativeavicāraṇīyaḥ avicāraṇīyau avicāraṇīyāḥ
Vocativeavicāraṇīya avicāraṇīyau avicāraṇīyāḥ
Accusativeavicāraṇīyam avicāraṇīyau avicāraṇīyān
Instrumentalavicāraṇīyena avicāraṇīyābhyām avicāraṇīyaiḥ avicāraṇīyebhiḥ
Dativeavicāraṇīyāya avicāraṇīyābhyām avicāraṇīyebhyaḥ
Ablativeavicāraṇīyāt avicāraṇīyābhyām avicāraṇīyebhyaḥ
Genitiveavicāraṇīyasya avicāraṇīyayoḥ avicāraṇīyānām
Locativeavicāraṇīye avicāraṇīyayoḥ avicāraṇīyeṣu

Compound avicāraṇīya -

Adverb -avicāraṇīyam -avicāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria