Declension table of avibhakti

Deva

MasculineSingularDualPlural
Nominativeavibhaktiḥ avibhaktī avibhaktayaḥ
Vocativeavibhakte avibhaktī avibhaktayaḥ
Accusativeavibhaktim avibhaktī avibhaktīn
Instrumentalavibhaktinā avibhaktibhyām avibhaktibhiḥ
Dativeavibhaktaye avibhaktibhyām avibhaktibhyaḥ
Ablativeavibhakteḥ avibhaktibhyām avibhaktibhyaḥ
Genitiveavibhakteḥ avibhaktyoḥ avibhaktīnām
Locativeavibhaktau avibhaktyoḥ avibhaktiṣu

Compound avibhakti -

Adverb -avibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria