Declension table of avibhakti

Deva

FeminineSingularDualPlural
Nominativeavibhaktiḥ avibhaktī avibhaktayaḥ
Vocativeavibhakte avibhaktī avibhaktayaḥ
Accusativeavibhaktim avibhaktī avibhaktīḥ
Instrumentalavibhaktyā avibhaktibhyām avibhaktibhiḥ
Dativeavibhaktyai avibhaktaye avibhaktibhyām avibhaktibhyaḥ
Ablativeavibhaktyāḥ avibhakteḥ avibhaktibhyām avibhaktibhyaḥ
Genitiveavibhaktyāḥ avibhakteḥ avibhaktyoḥ avibhaktīnām
Locativeavibhaktyām avibhaktau avibhaktyoḥ avibhaktiṣu

Compound avibhakti -

Adverb -avibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria