Declension table of avibhaktatva

Deva

NeuterSingularDualPlural
Nominativeavibhaktatvam avibhaktatve avibhaktatvāni
Vocativeavibhaktatva avibhaktatve avibhaktatvāni
Accusativeavibhaktatvam avibhaktatve avibhaktatvāni
Instrumentalavibhaktatvena avibhaktatvābhyām avibhaktatvaiḥ
Dativeavibhaktatvāya avibhaktatvābhyām avibhaktatvebhyaḥ
Ablativeavibhaktatvāt avibhaktatvābhyām avibhaktatvebhyaḥ
Genitiveavibhaktatvasya avibhaktatvayoḥ avibhaktatvānām
Locativeavibhaktatve avibhaktatvayoḥ avibhaktatveṣu

Compound avibhaktatva -

Adverb -avibhaktatvam -avibhaktatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria