Declension table of avibhaktadāyāda

Deva

NeuterSingularDualPlural
Nominativeavibhaktadāyādam avibhaktadāyāde avibhaktadāyādāni
Vocativeavibhaktadāyāda avibhaktadāyāde avibhaktadāyādāni
Accusativeavibhaktadāyādam avibhaktadāyāde avibhaktadāyādāni
Instrumentalavibhaktadāyādena avibhaktadāyādābhyām avibhaktadāyādaiḥ
Dativeavibhaktadāyādāya avibhaktadāyādābhyām avibhaktadāyādebhyaḥ
Ablativeavibhaktadāyādāt avibhaktadāyādābhyām avibhaktadāyādebhyaḥ
Genitiveavibhaktadāyādasya avibhaktadāyādayoḥ avibhaktadāyādānām
Locativeavibhaktadāyāde avibhaktadāyādayoḥ avibhaktadāyādeṣu

Compound avibhaktadāyāda -

Adverb -avibhaktadāyādam -avibhaktadāyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria