Declension table of avibhakta

Deva

NeuterSingularDualPlural
Nominativeavibhaktam avibhakte avibhaktāni
Vocativeavibhakta avibhakte avibhaktāni
Accusativeavibhaktam avibhakte avibhaktāni
Instrumentalavibhaktena avibhaktābhyām avibhaktaiḥ
Dativeavibhaktāya avibhaktābhyām avibhaktebhyaḥ
Ablativeavibhaktāt avibhaktābhyām avibhaktebhyaḥ
Genitiveavibhaktasya avibhaktayoḥ avibhaktānām
Locativeavibhakte avibhaktayoḥ avibhakteṣu

Compound avibhakta -

Adverb -avibhaktam -avibhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria